top of page

LIST OF 18 PRAYERS BEFORE SPIRITUAL DISCOURSE

1. वागीशाद्याः सुमनसः सर्वार्थानां उपक्रमे।
यं नत्वा कृतकृत्याः स्युः तं नमामि गजाननम्॥

2. कुमारेश सूनो गुहस्कन्द सेनापते शक्तिपाणे मयूराधिरूढ।
पुलिन्दात्मजा-कान्त भक्तार्ति-हारिन् प्रभो तारकारे सदा रक्ष मां त्वम्॥

3. वन्दे शम्भुं उमापतिं सुरगुरुं वन्दे जगत्कारणं 

वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिं।
वन्दे सूर्य-शशाङ्क वह्नि नयनं वन्दे मुकुन्द प्रियं 

वन्दे भक्त जनाश्रयंच वरदं वन्दे शिवंशङ्करम्॥

4. वेदान्त-वेद्याय जगन्-मयाय योगीश्वर-ध्येय-पदाम्भुजाय 

त्रिमूर्ति-रूपाय सहस्र-नाम्ने श्री वैद्यनाथाय नमः शिवाय 

5. श्री पद्मनाभ पुरुषोत्तम वासुदेव    वैकुण्ठ माधव जनार्दन चक्रपाणे।

श्रीवत्स-चिह्न शरणागत पारिजात    श्री वेङ्कटाचलपते तव सुप्रभातम्॥       (प्रणतोऽस्मि नित्यम् )

6. प्रह्लाद-नारद-पराशर-पुण्डरीक-व्यासाम्बरीष-शुक-शौनक-भीष्म-दाल्भ्यान्।

रुक्माङ्गदार्जुन-विभीषण-युधिष्टिरादीन् पुण्यानिमान् परम-भागवतान् स्मरामि॥

7. दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना

हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।

भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमाना समाना

सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥

8. कॄपा-समुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वती-वाम-भागम्।

सदाशिवं रुद्रम् अनन्तरूपं चिदम्बरेशं हृदि भावयामि॥

9. शब्द-ब्रह्ममयी चराचरमयी ज्योतिर्मयी वाङ्ग्मयी

नित्यानन्दमयी निरञ्जनमयी तत्त्वम्-मयी चिन्मयी।

तत्त्वातीतमयी परात्परमयी मायामयी श्रीमयी

सर्वैश्वर्यमयी सदाशिवमयी मां पाहि मीनाम्बिके॥

10. कूजन्तं राम रामेति मधुरं मधुराक्षरम्।

आरुह्य कविताशाखां वन्दे वाल्मिकि-कोकिलम्॥

11. नमोऽस्तु ते व्यास-विशाल-बुद्धे फुल्लारविन्दायतपत्रनेत्र।

येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञान-मयः प्रदीपः॥

12. यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव।

पुत्रेति तन्मयतया तरवोऽभिनेदुः तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥

13. ॐ नमो गङ्गायमुनयोर्मध्ये ये वसन्ति 
तेमे प्रसन्नात्मानश्चिरञ्जीवितं वर्धयन्ति
नमो गङ्गायमुनयोर्मुनिभ्यश्च नमो 
नमो गङ्गायमुनयोर्मुनिभ्यश्च नमः

14.मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम्।
यत्कृपा तमहं वन्दे परमानन्द-माधवम्॥

15. हयग्रीव हयग्रीव हयग्रीवेति यो वदेत्।
तस्य निःसरते वाणी जह्नु-गङ्गा-प्रवाहवत्॥

16. सदाशिवसमारम्भां शङ्कराचार्यमध्यमां।

अस्मदाचार्यपर्यन्तां वन्दे गुरु-परम्परां॥

17. योगिनं विश्वनाथाख्यं अस्मत्-तात-स्वरूपिणम्।
आत्मलाभात्परं लाभं वक्तारं न कदाचन॥

 

18. गीतार्थग्रन्थकर्तारं श्रीगुरुं प्रणमाम्यहम्। 
योऽन्तः प्रविश्य मे वाचं धृतिं बुद्धिं प्रचोदयात्॥

 ॐ नमः सभाभ्यः सभापतिभ्यश्च वो नमः।

bottom of page