top of page

PRECIS OF THE GITA IN 27 SHLOKAS

(counting half-shlokas & counter shlokas)

A PRECIS OF KRISHNA’S TEACHING,

AS FAR AS WHAT WE HAVE TO DO,

THROUGH 27 SHLOKAS OF HIS.

(counting half shlokas & quarter shlokas)

(The explanation of this will be our final session of  the Gita class, most probably on 26/9 or 3/10)


नासतो विद्यते भावो नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः

nAsato vidyate bhAvo nAbhAvo vidyate sataH.

ubhayorapi dRRishhTo.antastvanayostattvadarshibhiH // 2-16

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय। सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥

yogasthaH kuru karmANi sangam tyaktvA dhananjaya /
siddhy-asiddhyoH samo  bhUtvA samatvaM yoga ucyate // 2-47.

रागद्वेषवियुक्तैस्तु विषयान् इन्द्रियैश्चरन्
rAga-dveshha-viyuktaistu vishhayAn indriyaish-caran . 2-64, first half

यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः

yaj~nArthAt karmaNo.anyatra loko.ayaM karma-bandhanaH: 3-9, first half.

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः | अहंकार-विमूढात्मा कर्ताहम्-इति मन्यते

prakRRiteH kriyamANAni guNaiH karmANi sarvashaH /
ahaMkAra-vimUDhAtmA kartAham-iti manyate // 3- 27.

निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः
nirAshIr nirmamo bhUtvA yudhyasva vigata-jvaraH /  3 – 30, second half.

ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः।

j~nAnAgnidagdhakarmANaM tamAhuH paNDitaM budhAH . 4-19, second half

ब्रह्मार्पणं ब्रहमहविः ब्रह्माग्नौ ब्रह्मणाहुतम्।ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना॥

brahmArpaNaM brahama-haviH brahmAgnau brahmaNA hutam /
brahmaiva tena gantavyaM brahma-karma-samAdhinA // 4 -24

सर्व-कर्माणि मनसा सन्न्यस्यास्ते सुखं वशी।नवद्वारे पुरे देही नैव कुर्वन्न कारयन्॥

sarva-karmANi manasA sannyasyAste sukhaM vashI /.

मनः संयम्य मच्चित्तो युक्त आसीत मत्परः

manaH saMyamya maccitto yukta AsIta mat-paraH . 6-14, 2nd half

आत्म-सम्स्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्

Atma-samsthaM manaH kRRitvA na kimcid-api cintayet / 6-25, second half.

यतो यतो निश्चरति मनश्चञ्चलं अस्थिरम्। ततस्ततो नियम्यैतत् आत्मन्येव वशं नयेत्॥
yato yato nishcarati manash-cancalaM asthiram /
tatas-tato niyamyaitat Atmanyeva vashaM nayet //6 – 26.

दैवी ह्येषा गुणमयी मम माया दुरत्यया।मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते॥

daivI hyeshhA guNamayI mama mAyA duratyayA /
mAm-eva ye prapadyante mAyAm-etAM taranti te  // 7 – 14.

ओमित्येकाक्षरं ब्रह्म व्याहरन् मां अनुस्मरन्।यः प्रयाति त्यजन् देहं स याति परमां गतिम्॥

omityekAkshharaM brahma vyAharan mAM anusmaran .
yaH prayAti tyajan dehaM sa yAti paramAM gatim .. // 8 – 13.

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना। मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः॥

mayA tatamidaM sarvaM jagadavyaktamUrtinA .
matsthAni sarvabhUtAni na cAhaM teshhvavasthitaH.. 9-4

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्। प्रभवः प्रळयः स्थानं  निधानं बिजमव्ययम्॥

gatirbhartA prabhuH sAkshhI nivAsaH sharaNaM suhRRit .

prabhavaH praLayaH sthAnaM  nidhAnaM bijamavyayam ..  9-18

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्॥
yatkaroshhi yadashnAsi yajjuhoshhi dadAsi yat /
yattapasyasi kaunteya tatkurushhva mad-arpaNam  // 9 – 27.

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः। निर्वैरः-सर्वभूतेषु यः स माम्-एति पाण्डव॥

matkarmakRRinmatparamo madbhaktaH sangavarjitaH /
nirvairaH-sarvabhUteshhu yaH sa mAm-eti pANDava  // 11 – 55.

त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानं।

त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे॥

tvamakshharaM paramaM veditavyaM tvamasya vishvasya paraM nidhAnaM .

tvamavyayaH shAshvatadharmagoptA sanAtanastvaM purushho mato me .. 11-18

OR

त्वमादिदेवः पुरुषः पुराणः त्वमस्य विश्वस्य परं निधानम्।

वेत्तासि वेद्यं च परं च धाम  त्वया ततं विश्वमनन्तरूप॥

tvamAdidevaH purushhaH purANaH tvamasya vishvasya paraM nidhAnam .

vettAsi vedyaM ca paraM ca dhAma  tvayA tataM vishvamanantarUpa ..11-38

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय। निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः॥

mayyeva mana Adhatsva mayi buddhiM niveshaya /
nivasishhyasi mayyeva ata UrdhvaM na saMshayaH  12-8

क्षेत्रज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु भारत। (first half of 13-2)

kshhetraj~naM cApi mAM viddhi sarva-kshhetreshhu bhArata .

ध्यानेनात्मनि पश्यन्ति केचिदात्मानं आत्मना।

dhyAnenAtmani pashyanti kecidAtmAnaM AtmanA ( one half of 13-24)

 

सम- दुःख-सुखः स्वस्थः सम-लोष्टाश्म-काञ्चनः। तुल्य-प्रिया-प्रियो धीरः तुल्य-निन्दात्म-संस्तुतिः॥

sama-duHkha-sukhaH svasthaH sama-loshhTAshma-kA~ncanaH /
tulya-priyA-priyo dhIraH tulya-nindAtma-samsthutiH  // 14 – 24.

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।

dvAvimau purushhau loke kshharash-cAkshhara eva ca / 15 – 16, first half.

भाव-सम्शुद्धिरित्येतत् तपो मानसमुच्यते॥

bhAva-samshuddhir-ity-etat tapo mAnasam-ucyate . 17-16, 2nd half.

यज्ञ दान तपः कर्म न त्याज्यं कार्यमेव तत्।।

yaj~na dAna tapaH karma na tyAjyaM kAryameva tat.  18-5, first half.

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते। हत्वाऽपि स इमान् लोकान् न हन्ति न बिबध्यते॥

yasya nAhaMkRRito bhAvo buddhiryasya na lipyate .

hatvA.api sa imAn lokAn na hanti na bibadhyate .. 18 - 17

मुक्तसङ्गोऽनहम्वादी धृत्युत्साह-समन्वितः। सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्विक उच्यते॥

muktasango.anahamvAdI dhrity-utsAha-samanvitaH /
siddhyasiddhyor-nirvikAraH kartA sAtvika ucyate  //18 – 26.

निमित्तमात्रम् भव सव्यसाचिन्  nimittamAtram bhava savyasAchin

(One quarter of 11-33)

and

स्वकर्मणा तमभ्यर्च्य .svakarmaNA tamabhyarchya   (One quarter of 18 -45)

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्यच। शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ||

buddhyA vishuddhayA yukto dhRRityAtmAnaM niyamya ca .

shabdAdIn vishhayAMstyaktvA rAgadveshhau vyudasya ca .. 18 – 51

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः।ध्यानयोगपरो नित्यं  वैराग्यं समुपाश्रितः॥

viviktasevI laghvAshI yatavAkkAyamAnasaH .

dhyAnayogaparo nityaM  vairAgyaM samupAshritaH   18 - 52

अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम्।विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते॥

ahaMkAraM balaM darpaM kAmaM krodhaM parigraham.

vimucya nirmamaH shAnto brahmabhUyAya kalpate .. 18-53

सर्व-धर्मान् परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः॥

sarva-dharmaan parityajya mAm-ekaM sharaNaM vraja /
ahaM tvA sarva-pApebhyo mokshayishhyAmi mA shucaH  // 18 – 66.

 

 ******************************

bottom of page