top of page

44 shlokas from B.G.from seven locations

for constant nidhidhyasana under seven heads 

Actionlessness (from Ch.4)

18.कर्मण्यकर्म यःपश्येत् अकर्मणि चकर्म यः|स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्मकृत्॥

19.यस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः। ज्ञानाग्नि-दग्ध-कर्माणं तमाहुः पण्डितं बुधाः॥

20.त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः। कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः॥

21.निराशीर्यतचित्तात्मा त्यक्त-सर्व-परिग्रहः। शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्॥

22.यदृच्छालभसन्तुष्टो द्वन्द्वातीतो विमत्सरः। समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते॥

23.गतसङ्गस्य मुक्तस्य  ज्ञानावस्थित-चेतसः। यज्ञायाचरतः कर्म समग्रं प्रविलीयते॥

*****24.ब्रह्मार्पणं ब्रह्म-हविः ब्रह्माग्नौ ब्रह्मणाहुतम्। ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना॥

Brahmavit (from Ch.5)

*****17.तद्बुद्धयस्तदात्मानः तन्निष्ठास्तत्परायणाः। गच्छन्त्यपुनरावृत्तिं ज्ञान-निर्धूतकल्मषाः॥

*****18.विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि। शुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥

19.इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः। निर्दोषं हि समं ब्रह्म तस्मात् ब्रह्मणि ते स्थिताः॥

20.न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम्।स्थिरबूद्धिरसम्मूढो ब्रह्मवित् ब्रह्मणि स्थितः॥

21. बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम्।स ब्रह्म-योग-युक्तात्मा सुखमक्षय्यमश्नुते॥

22. ये हि संस्पर्शजा भोगा दुःखयोनय एव ते।आद्यवन्तः कौन्तेय न तेषु रमते बुधः॥

23.शक्नोतीहैव यः सोढुं प्राक्शरीर-विमोक्षणात्। कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः॥

*****24.योऽन्तः सुखोऽन्तरारामः तथान्तर्ज्योतिरेव यः ।स योगी ब्रह्मनिर्वाणं ब्रह्म-भूतोऽधिगच्छति॥

25.लभन्ते ब्रह्म निर्वाणं ऋषयः क्षीणकलमषाः| छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः॥

. Peak of Meditation (from Ch.6)

*****19.यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता। योगिनो यतचित्तस्य युञ्जतो योगमात्मनः॥

*****20.यत्रोपरमते चित्तं निरुद्धं योगसेवया। यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति॥

*****21.सुखमात्यन्तिकं यत्तत् बुद्धिग्राह्यमतीन्द्रियम्। वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः॥

*****22.यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः। यस्मिन् स्थितो न दुःखेन गुरुणापिविचाल्यते॥

*****23. तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम्।स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा॥

. Atma-sahasranamam (Ch.9)

16.अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम्। मन्त्रोऽहमहमेवाज्यं अहमग्निरहं हुतम्॥

17 पिताहमस्यजगतो माता धाता पितामहः।वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च

*****18. गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्। प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्॥

19. तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च। अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन।

. Brahman (Ch.13)

12.ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते। अनादिमत् परं ब्रह्म न सत्तन्नासदुच्यते॥

13.सर्वतः पाणिपादं तत् सर्वतोक्षिशिरोमुखम्। सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥

14.सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्। असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च॥

15.बहिरन्तश्च भूतानां अचरं चरमेव च। सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्॥

16.अविभक्तं च भूतेषु विभक्तमिव च स्थितं | भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च॥

17.ज्योतिषामपि तज्ज्योतिः तमसः परमुच्यते। ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्टितम्॥

Sadhana – phalAni (from Ch.13)

27.समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति॥

28.समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम्। न हिनस्त्यात्मनात्मानं ततो याति परां गतिम्॥

29.प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः। यः पश्यति तथात्मानं अकर्तारं स पश्यति॥

30.यदा भूतपृथग्भावं एकस्थमनुपश्यति। तत एव च विस्तारं ब्रह्म संपद्यते तदा॥

31.अनादित्वान्निर्गुणत्वात् परमात्मायमव्ययः शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते॥

 

 

 Krishna’s own summary (Ch.18)

*****49.असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः। नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति॥

*****50.सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे।समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा॥

*****51.बुद्ध्या विशुद्धयायुक्तो धृत्यात्मानं नियम्यच।शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्यच

*****52.विविक्तसेवी लघ्वाशी यतवाक्कायमानसः।ध्यानयोगपरो नित्यं  वैराग्यं समुपाश्रितः॥

*****53.अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम्।विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते॥

*****54.ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति। समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्॥

*****55.भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः॥ ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्॥

*****56.सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः।मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्॥

******************

bottom of page