top of page

 9.6:  TWENTY-FOUR SHLOKAS ON THE CONCEPT OF 'SAMATVAM' (EQUANIMITY)

समत्वं योग उच्यते  (B.G. II – 48)

 

The following 24 shlokas of the Gita directly bear on the concept of samatvaM:

 

  1. What is samatvam?

 

V – 18: विद्य-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि ।

       षुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥

VI – 8 : ज्ञान-विज्ञान-तृप्तात्मा कूटस्थो विजितेन्द्रियः ।

           युक्त इत्युच्यते योगी सम-लोष्टाश्मकान्चनः ॥

VI – 9 : सुहृन्मित्रार्युदासीन-मध्यस्थ-द्वेष्य-बन्धुषु ।

            साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥

VI – 29: सर्वभूतस्थमात्मानं सर्व-भूतानि चात्मनि ।

             ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥

XII –15: यस्मन्-नोद्विजते लोको लोकान्नोद्विजते च यः ।

   हर्षामर्ष-भयोद्वेगैर्-मुक्तो यः स च मे प्रियः ॥

XII –18: समः शत्रौ च मित्रे च तथा मानापमानयोः ।

            शीतोष्ण-सुख-दुःखेषु समः सन्ग-विवर्जितः 

XIII - 27: समं सर्वेषु भुतेषु तिष्टन्तं परमेश्वरं/

               विनश्यत्स्वविनश्यन्तं  यः पश्यति स पश्यति ॥

XIII - 28:समं पश्यन् हि सर्वत्र  समवस्थितमीश्वरं ।

                              न हिनस्त्यात्मनात्मानं  ततो याति परां गतिं ॥

XIV-24 :समदुःक-सुखः स्वस्थः समलोष्टाश्म-कान्चनः ।

              तुल्यप्रियाप्रियो धीरः तुल्यनिन्दात्मसम्स्तुतिः ॥

XIV -25:   मानापमानयोस्तुल्यः तुल्यो मित्रारि-पक्षयोः ।

सर्वारम्भ-परित्यागी गुणातीतः स उच्यते ॥

 

2. Methodology to achieve it

 

II - 38:सुख-दुःखे समे कृत्वा लाभालाभौ जयाजयौ ।

            ततो युद्धाय युज्वस्व नैवं पापमवाप्स्यसि ॥

II - 56: दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।

           वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥

IV - 22: यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।

            समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥

VI- 30 :  यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।

            तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥

VI - 32: आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।

            सुखं वा यदि वा दुःखं स योगी परमो मतः ॥

 

  XII – 13:  अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।

                निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥

 

3. Krishna’s Example

 

IX - 29: समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्यि न प्रियः ।

            Ye यजन्ति तु मां भक्त्या मयि ते तेष्य् चाप्यहं ॥

 

4. Basic Upanishadic Truth

 

IV– 24: ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतं ।

             ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना ॥

 

5. Integrated Capsule Version

XVIII-20: सर्वभूतेषु येनैकं भावमव्य्यमीक्षते ।

               अविभक्तं विभक्तेषु तत् ज्ञानां विद्धि सात्विकं ॥

 

6. Implicit Contituent of the Goal

 

II– 72: एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।

            स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्चति

 

V – 19: इहैव तैर्जितः सर्गो येशां साम्ये स्थितं मनः ।

            निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥

 

V –20: न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियं ।

           स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥

 

VII-19:  बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।

          वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥

 

XVIII-54:  ब्रह्मभूतः प्रसन्नात्मा न शोचति न कान्ग्क्षति ।

                समः सर्वेषु भूतेषु मद्भक्तिं लभते परां ॥

*******************************************************************************************

समः सर्वेषु भूतेषु मद्भक्तिं लभते परां ॥

bottom of page